सुबन्तावली ?प्रत्यभिज्ञातवता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यभिज्ञातवता प्रत्यभिज्ञातवते प्रत्यभिज्ञातवताः
सम्बोधनम्प्रत्यभिज्ञातवते प्रत्यभिज्ञातवते प्रत्यभिज्ञातवताः
द्वितीयाप्रत्यभिज्ञातवताम् प्रत्यभिज्ञातवते प्रत्यभिज्ञातवताः
तृतीयाप्रत्यभिज्ञातवतया प्रत्यभिज्ञातवताभ्याम् प्रत्यभिज्ञातवताभिः
चतुर्थीप्रत्यभिज्ञातवतायै प्रत्यभिज्ञातवताभ्याम् प्रत्यभिज्ञातवताभ्यः
पञ्चमीप्रत्यभिज्ञातवतायाः प्रत्यभिज्ञातवताभ्याम् प्रत्यभिज्ञातवताभ्यः
षष्ठीप्रत्यभिज्ञातवतायाः प्रत्यभिज्ञातवतयोः प्रत्यभिज्ञातवतानाम्
सप्तमीप्रत्यभिज्ञातवतायाम् प्रत्यभिज्ञातवतयोः प्रत्यभिज्ञातवतासु

अव्यय ॰प्रत्यभिज्ञातवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria