Declension table of ?pratyabhijñātavat

Deva

NeuterSingularDualPlural
Nominativepratyabhijñātavat pratyabhijñātavantī pratyabhijñātavatī pratyabhijñātavanti
Vocativepratyabhijñātavat pratyabhijñātavantī pratyabhijñātavatī pratyabhijñātavanti
Accusativepratyabhijñātavat pratyabhijñātavantī pratyabhijñātavatī pratyabhijñātavanti
Instrumentalpratyabhijñātavatā pratyabhijñātavadbhyām pratyabhijñātavadbhiḥ
Dativepratyabhijñātavate pratyabhijñātavadbhyām pratyabhijñātavadbhyaḥ
Ablativepratyabhijñātavataḥ pratyabhijñātavadbhyām pratyabhijñātavadbhyaḥ
Genitivepratyabhijñātavataḥ pratyabhijñātavatoḥ pratyabhijñātavatām
Locativepratyabhijñātavati pratyabhijñātavatoḥ pratyabhijñātavatsu

Adverb -pratyabhijñātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria