Declension table of pratyabhijñāta

Deva

MasculineSingularDualPlural
Nominativepratyabhijñātaḥ pratyabhijñātau pratyabhijñātāḥ
Vocativepratyabhijñāta pratyabhijñātau pratyabhijñātāḥ
Accusativepratyabhijñātam pratyabhijñātau pratyabhijñātān
Instrumentalpratyabhijñātena pratyabhijñātābhyām pratyabhijñātaiḥ pratyabhijñātebhiḥ
Dativepratyabhijñātāya pratyabhijñātābhyām pratyabhijñātebhyaḥ
Ablativepratyabhijñātāt pratyabhijñātābhyām pratyabhijñātebhyaḥ
Genitivepratyabhijñātasya pratyabhijñātayoḥ pratyabhijñātānām
Locativepratyabhijñāte pratyabhijñātayoḥ pratyabhijñāteṣu

Compound pratyabhijñāta -

Adverb -pratyabhijñātam -pratyabhijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria