Declension table of ?pratyabhijñāsūtra

Deva

NeuterSingularDualPlural
Nominativepratyabhijñāsūtram pratyabhijñāsūtre pratyabhijñāsūtrāṇi
Vocativepratyabhijñāsūtra pratyabhijñāsūtre pratyabhijñāsūtrāṇi
Accusativepratyabhijñāsūtram pratyabhijñāsūtre pratyabhijñāsūtrāṇi
Instrumentalpratyabhijñāsūtreṇa pratyabhijñāsūtrābhyām pratyabhijñāsūtraiḥ
Dativepratyabhijñāsūtrāya pratyabhijñāsūtrābhyām pratyabhijñāsūtrebhyaḥ
Ablativepratyabhijñāsūtrāt pratyabhijñāsūtrābhyām pratyabhijñāsūtrebhyaḥ
Genitivepratyabhijñāsūtrasya pratyabhijñāsūtrayoḥ pratyabhijñāsūtrāṇām
Locativepratyabhijñāsūtre pratyabhijñāsūtrayoḥ pratyabhijñāsūtreṣu

Compound pratyabhijñāsūtra -

Adverb -pratyabhijñāsūtram -pratyabhijñāsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria