Declension table of pratyabhijñāta

Deva

NeuterSingularDualPlural
Nominativepratyabhijñātam pratyabhijñāte pratyabhijñātāni
Vocativepratyabhijñāta pratyabhijñāte pratyabhijñātāni
Accusativepratyabhijñātam pratyabhijñāte pratyabhijñātāni
Instrumentalpratyabhijñātena pratyabhijñātābhyām pratyabhijñātaiḥ
Dativepratyabhijñātāya pratyabhijñātābhyām pratyabhijñātebhyaḥ
Ablativepratyabhijñātāt pratyabhijñātābhyām pratyabhijñātebhyaḥ
Genitivepratyabhijñātasya pratyabhijñātayoḥ pratyabhijñātānām
Locativepratyabhijñāte pratyabhijñātayoḥ pratyabhijñāteṣu

Compound pratyabhijñāta -

Adverb -pratyabhijñātam -pratyabhijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria