Declension table of pratyabhijñā_2

Deva

FeminineSingularDualPlural
Nominativepratyabhijñā pratyabhijñe pratyabhijñāḥ
Vocativepratyabhijñe pratyabhijñe pratyabhijñāḥ
Accusativepratyabhijñām pratyabhijñe pratyabhijñāḥ
Instrumentalpratyabhijñayā pratyabhijñābhyām pratyabhijñābhiḥ
Dativepratyabhijñāyai pratyabhijñābhyām pratyabhijñābhyaḥ
Ablativepratyabhijñāyāḥ pratyabhijñābhyām pratyabhijñābhyaḥ
Genitivepratyabhijñāyāḥ pratyabhijñayoḥ pratyabhijñānām
Locativepratyabhijñāyām pratyabhijñayoḥ pratyabhijñāsu

Adverb -pratyabhijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria