सुबन्तावली ?प्रत्यभिभाषिणी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यभिभाषिणी प्रत्यभिभाषिण्यौ प्रत्यभिभाषिण्यः
सम्बोधनम्प्रत्यभिभाषिणि प्रत्यभिभाषिण्यौ प्रत्यभिभाषिण्यः
द्वितीयाप्रत्यभिभाषिणीम् प्रत्यभिभाषिण्यौ प्रत्यभिभाषिणीः
तृतीयाप्रत्यभिभाषिण्या प्रत्यभिभाषिणीभ्याम् प्रत्यभिभाषिणीभिः
चतुर्थीप्रत्यभिभाषिण्यै प्रत्यभिभाषिणीभ्याम् प्रत्यभिभाषिणीभ्यः
पञ्चमीप्रत्यभिभाषिण्याः प्रत्यभिभाषिणीभ्याम् प्रत्यभिभाषिणीभ्यः
षष्ठीप्रत्यभिभाषिण्याः प्रत्यभिभाषिण्योः प्रत्यभिभाषिणीनाम्
सप्तमीप्रत्यभिभाषिण्याम् प्रत्यभिभाषिण्योः प्रत्यभिभाषिणीषु

समास प्रत्यभिभाषिणि प्रत्यभिभाषिणी

अव्यय ॰प्रत्यभिभाषिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria