सुबन्तावली ?प्रत्याययितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्याययितव्यः प्रत्याययितव्यौ प्रत्याययितव्याः
सम्बोधनम्प्रत्याययितव्य प्रत्याययितव्यौ प्रत्याययितव्याः
द्वितीयाप्रत्याययितव्यम् प्रत्याययितव्यौ प्रत्याययितव्यान्
तृतीयाप्रत्याययितव्येन प्रत्याययितव्याभ्याम् प्रत्याययितव्यैः प्रत्याययितव्येभिः
चतुर्थीप्रत्याययितव्याय प्रत्याययितव्याभ्याम् प्रत्याययितव्येभ्यः
पञ्चमीप्रत्याययितव्यात् प्रत्याययितव्याभ्याम् प्रत्याययितव्येभ्यः
षष्ठीप्रत्याययितव्यस्य प्रत्याययितव्ययोः प्रत्याययितव्यानाम्
सप्तमीप्रत्याययितव्ये प्रत्याययितव्ययोः प्रत्याययितव्येषु

समास प्रत्याययितव्य

अव्यय ॰प्रत्याययितव्यम् ॰प्रत्याययितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria