सुबन्तावली ?प्रत्यायकत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रत्यायकत्वम् प्रत्यायकत्वे प्रत्यायकत्वानि
सम्बोधनम्प्रत्यायकत्व प्रत्यायकत्वे प्रत्यायकत्वानि
द्वितीयाप्रत्यायकत्वम् प्रत्यायकत्वे प्रत्यायकत्वानि
तृतीयाप्रत्यायकत्वेन प्रत्यायकत्वाभ्याम् प्रत्यायकत्वैः
चतुर्थीप्रत्यायकत्वाय प्रत्यायकत्वाभ्याम् प्रत्यायकत्वेभ्यः
पञ्चमीप्रत्यायकत्वात् प्रत्यायकत्वाभ्याम् प्रत्यायकत्वेभ्यः
षष्ठीप्रत्यायकत्वस्य प्रत्यायकत्वयोः प्रत्यायकत्वानाम्
सप्तमीप्रत्यायकत्वे प्रत्यायकत्वयोः प्रत्यायकत्वेषु

समास प्रत्यायकत्व

अव्यय ॰प्रत्यायकत्वम् ॰प्रत्यायकत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria