Declension table of ?pratyāvṛttā

Deva

FeminineSingularDualPlural
Nominativepratyāvṛttā pratyāvṛtte pratyāvṛttāḥ
Vocativepratyāvṛtte pratyāvṛtte pratyāvṛttāḥ
Accusativepratyāvṛttām pratyāvṛtte pratyāvṛttāḥ
Instrumentalpratyāvṛttayā pratyāvṛttābhyām pratyāvṛttābhiḥ
Dativepratyāvṛttāyai pratyāvṛttābhyām pratyāvṛttābhyaḥ
Ablativepratyāvṛttāyāḥ pratyāvṛttābhyām pratyāvṛttābhyaḥ
Genitivepratyāvṛttāyāḥ pratyāvṛttayoḥ pratyāvṛttānām
Locativepratyāvṛttāyām pratyāvṛttayoḥ pratyāvṛttāsu

Adverb -pratyāvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria