सुबन्तावली ?प्रत्यारम्भ

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यारम्भः प्रत्यारम्भौ प्रत्यारम्भाः
सम्बोधनम्प्रत्यारम्भ प्रत्यारम्भौ प्रत्यारम्भाः
द्वितीयाप्रत्यारम्भम् प्रत्यारम्भौ प्रत्यारम्भान्
तृतीयाप्रत्यारम्भेण प्रत्यारम्भाभ्याम् प्रत्यारम्भैः प्रत्यारम्भेभिः
चतुर्थीप्रत्यारम्भाय प्रत्यारम्भाभ्याम् प्रत्यारम्भेभ्यः
पञ्चमीप्रत्यारम्भात् प्रत्यारम्भाभ्याम् प्रत्यारम्भेभ्यः
षष्ठीप्रत्यारम्भस्य प्रत्यारम्भयोः प्रत्यारम्भाणाम्
सप्तमीप्रत्यारम्भे प्रत्यारम्भयोः प्रत्यारम्भेषु

समास प्रत्यारम्भ

अव्यय ॰प्रत्यारम्भम् ॰प्रत्यारम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria