सुबन्तावली ?प्रत्याहार्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्याहार्यः प्रत्याहार्यौ प्रत्याहार्याः
सम्बोधनम्प्रत्याहार्य प्रत्याहार्यौ प्रत्याहार्याः
द्वितीयाप्रत्याहार्यम् प्रत्याहार्यौ प्रत्याहार्यान्
तृतीयाप्रत्याहार्येण प्रत्याहार्याभ्याम् प्रत्याहार्यैः प्रत्याहार्येभिः
चतुर्थीप्रत्याहार्याय प्रत्याहार्याभ्याम् प्रत्याहार्येभ्यः
पञ्चमीप्रत्याहार्यात् प्रत्याहार्याभ्याम् प्रत्याहार्येभ्यः
षष्ठीप्रत्याहार्यस्य प्रत्याहार्ययोः प्रत्याहार्याणाम्
सप्तमीप्रत्याहार्ये प्रत्याहार्ययोः प्रत्याहार्येषु

समास प्रत्याहार्य

अव्यय ॰प्रत्याहार्यम् ॰प्रत्याहार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria