सुबन्तावली ?प्रत्यादित्सु आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यादित्सु आ प्रत्यादित्सु ए प्रत्यादित्सु आः
सम्बोधनम्प्रत्यादित्सु ए प्रत्यादित्सु ए प्रत्यादित्सु आः
द्वितीयाप्रत्यादित्सु आम् प्रत्यादित्सु ए प्रत्यादित्सु आः
तृतीयाप्रत्यादित्सु अया प्रत्यादित्सु आभ्याम् प्रत्यादित्सु आभिः
चतुर्थीप्रत्यादित्सु आयै प्रत्यादित्सु आभ्याम् प्रत्यादित्सु आभ्यः
पञ्चमीप्रत्यादित्सु आयाः प्रत्यादित्सु आभ्याम् प्रत्यादित्सु आभ्यः
षष्ठीप्रत्यादित्सु आयाः प्रत्यादित्सु अयोः प्रत्यादित्सु आनाम्
सप्तमीप्रत्यादित्सु आयाम् प्रत्यादित्सु अयोः प्रत्यादित्सु आसु

अव्यय ॰प्रत्यादित्सु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria