Declension table of ?pratyādiṣṭā

Deva

FeminineSingularDualPlural
Nominativepratyādiṣṭā pratyādiṣṭe pratyādiṣṭāḥ
Vocativepratyādiṣṭe pratyādiṣṭe pratyādiṣṭāḥ
Accusativepratyādiṣṭām pratyādiṣṭe pratyādiṣṭāḥ
Instrumentalpratyādiṣṭayā pratyādiṣṭābhyām pratyādiṣṭābhiḥ
Dativepratyādiṣṭāyai pratyādiṣṭābhyām pratyādiṣṭābhyaḥ
Ablativepratyādiṣṭāyāḥ pratyādiṣṭābhyām pratyādiṣṭābhyaḥ
Genitivepratyādiṣṭāyāḥ pratyādiṣṭayoḥ pratyādiṣṭānām
Locativepratyādiṣṭāyām pratyādiṣṭayoḥ pratyādiṣṭāsu

Adverb -pratyādiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria