सुबन्तावली ?प्रत्नवता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्नवता प्रत्नवते प्रत्नवताः
सम्बोधनम्प्रत्नवते प्रत्नवते प्रत्नवताः
द्वितीयाप्रत्नवताम् प्रत्नवते प्रत्नवताः
तृतीयाप्रत्नवतया प्रत्नवताभ्याम् प्रत्नवताभिः
चतुर्थीप्रत्नवतायै प्रत्नवताभ्याम् प्रत्नवताभ्यः
पञ्चमीप्रत्नवतायाः प्रत्नवताभ्याम् प्रत्नवताभ्यः
षष्ठीप्रत्नवतायाः प्रत्नवतयोः प्रत्नवतानाम्
सप्तमीप्रत्नवतायाम् प्रत्नवतयोः प्रत्नवतासु

अव्यय ॰प्रत्नवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria