Declension table of pratiśruta

Deva

NeuterSingularDualPlural
Nominativepratiśrutam pratiśrute pratiśrutāni
Vocativepratiśruta pratiśrute pratiśrutāni
Accusativepratiśrutam pratiśrute pratiśrutāni
Instrumentalpratiśrutena pratiśrutābhyām pratiśrutaiḥ
Dativepratiśrutāya pratiśrutābhyām pratiśrutebhyaḥ
Ablativepratiśrutāt pratiśrutābhyām pratiśrutebhyaḥ
Genitivepratiśrutasya pratiśrutayoḥ pratiśrutānām
Locativepratiśrute pratiśrutayoḥ pratiśruteṣu

Compound pratiśruta -

Adverb -pratiśrutam -pratiśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria