सुबन्तावली ?प्रतिश्रवणपूर्वRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | प्रतिश्रवणपूर्वम् | प्रतिश्रवणपूर्वे | प्रतिश्रवणपूर्वाणि |
सम्बोधनम् | प्रतिश्रवणपूर्व | प्रतिश्रवणपूर्वे | प्रतिश्रवणपूर्वाणि |
द्वितीया | प्रतिश्रवणपूर्वम् | प्रतिश्रवणपूर्वे | प्रतिश्रवणपूर्वाणि |
तृतीया | प्रतिश्रवणपूर्वेण | प्रतिश्रवणपूर्वाभ्याम् | प्रतिश्रवणपूर्वैः |
चतुर्थी | प्रतिश्रवणपूर्वाय | प्रतिश्रवणपूर्वाभ्याम् | प्रतिश्रवणपूर्वेभ्यः |
पञ्चमी | प्रतिश्रवणपूर्वात् | प्रतिश्रवणपूर्वाभ्याम् | प्रतिश्रवणपूर्वेभ्यः |
षष्ठी | प्रतिश्रवणपूर्वस्य | प्रतिश्रवणपूर्वयोः | प्रतिश्रवणपूर्वाणाम् |
सप्तमी | प्रतिश्रवणपूर्वे | प्रतिश्रवणपूर्वयोः | प्रतिश्रवणपूर्वेषु |