Declension table of ?pratiśīta

Deva

NeuterSingularDualPlural
Nominativepratiśītam pratiśīte pratiśītāni
Vocativepratiśīta pratiśīte pratiśītāni
Accusativepratiśītam pratiśīte pratiśītāni
Instrumentalpratiśītena pratiśītābhyām pratiśītaiḥ
Dativepratiśītāya pratiśītābhyām pratiśītebhyaḥ
Ablativepratiśītāt pratiśītābhyām pratiśītebhyaḥ
Genitivepratiśītasya pratiśītayoḥ pratiśītānām
Locativepratiśīte pratiśītayoḥ pratiśīteṣu

Compound pratiśīta -

Adverb -pratiśītam -pratiśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria