Declension table of ?pratiśīnavatā

Deva

FeminineSingularDualPlural
Nominativepratiśīnavatā pratiśīnavate pratiśīnavatāḥ
Vocativepratiśīnavate pratiśīnavate pratiśīnavatāḥ
Accusativepratiśīnavatām pratiśīnavate pratiśīnavatāḥ
Instrumentalpratiśīnavatayā pratiśīnavatābhyām pratiśīnavatābhiḥ
Dativepratiśīnavatāyai pratiśīnavatābhyām pratiśīnavatābhyaḥ
Ablativepratiśīnavatāyāḥ pratiśīnavatābhyām pratiśīnavatābhyaḥ
Genitivepratiśīnavatāyāḥ pratiśīnavatayoḥ pratiśīnavatānām
Locativepratiśīnavatāyām pratiśīnavatayoḥ pratiśīnavatāsu

Adverb -pratiśīnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria