सुबन्तावली ?प्रतिशरणभूत

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रतिशरणभूतम् प्रतिशरणभूते प्रतिशरणभूतानि
सम्बोधनम्प्रतिशरणभूत प्रतिशरणभूते प्रतिशरणभूतानि
द्वितीयाप्रतिशरणभूतम् प्रतिशरणभूते प्रतिशरणभूतानि
तृतीयाप्रतिशरणभूतेन प्रतिशरणभूताभ्याम् प्रतिशरणभूतैः
चतुर्थीप्रतिशरणभूताय प्रतिशरणभूताभ्याम् प्रतिशरणभूतेभ्यः
पञ्चमीप्रतिशरणभूतात् प्रतिशरणभूताभ्याम् प्रतिशरणभूतेभ्यः
षष्ठीप्रतिशरणभूतस्य प्रतिशरणभूतयोः प्रतिशरणभूतानाम्
सप्तमीप्रतिशरणभूते प्रतिशरणभूतयोः प्रतिशरणभूतेषु

समास प्रतिशरणभूत

अव्यय ॰प्रतिशरणभूतम् ॰प्रतिशरणभूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria