Declension table of ?pratiśāsti

Deva

FeminineSingularDualPlural
Nominativepratiśāstiḥ pratiśāstī pratiśāstayaḥ
Vocativepratiśāste pratiśāstī pratiśāstayaḥ
Accusativepratiśāstim pratiśāstī pratiśāstīḥ
Instrumentalpratiśāstyā pratiśāstibhyām pratiśāstibhiḥ
Dativepratiśāstyai pratiśāstaye pratiśāstibhyām pratiśāstibhyaḥ
Ablativepratiśāstyāḥ pratiśāsteḥ pratiśāstibhyām pratiśāstibhyaḥ
Genitivepratiśāstyāḥ pratiśāsteḥ pratiśāstyoḥ pratiśāstīnām
Locativepratiśāstyām pratiśāstau pratiśāstyoḥ pratiśāstiṣu

Compound pratiśāsti -

Adverb -pratiśāsti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria