Declension table of ?prativiśrabdha

Deva

NeuterSingularDualPlural
Nominativeprativiśrabdham prativiśrabdhe prativiśrabdhāni
Vocativeprativiśrabdha prativiśrabdhe prativiśrabdhāni
Accusativeprativiśrabdham prativiśrabdhe prativiśrabdhāni
Instrumentalprativiśrabdhena prativiśrabdhābhyām prativiśrabdhaiḥ
Dativeprativiśrabdhāya prativiśrabdhābhyām prativiśrabdhebhyaḥ
Ablativeprativiśrabdhāt prativiśrabdhābhyām prativiśrabdhebhyaḥ
Genitiveprativiśrabdhasya prativiśrabdhayoḥ prativiśrabdhānām
Locativeprativiśrabdhe prativiśrabdhayoḥ prativiśrabdheṣu

Compound prativiśrabdha -

Adverb -prativiśrabdham -prativiśrabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria