Declension table of ?prativiśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeprativiśiṣṭam prativiśiṣṭe prativiśiṣṭāni
Vocativeprativiśiṣṭa prativiśiṣṭe prativiśiṣṭāni
Accusativeprativiśiṣṭam prativiśiṣṭe prativiśiṣṭāni
Instrumentalprativiśiṣṭena prativiśiṣṭābhyām prativiśiṣṭaiḥ
Dativeprativiśiṣṭāya prativiśiṣṭābhyām prativiśiṣṭebhyaḥ
Ablativeprativiśiṣṭāt prativiśiṣṭābhyām prativiśiṣṭebhyaḥ
Genitiveprativiśiṣṭasya prativiśiṣṭayoḥ prativiśiṣṭānām
Locativeprativiśiṣṭe prativiśiṣṭayoḥ prativiśiṣṭeṣu

Compound prativiśiṣṭa -

Adverb -prativiśiṣṭam -prativiśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria