Declension table of ?prativedita

Deva

MasculineSingularDualPlural
Nominativeprativeditaḥ prativeditau prativeditāḥ
Vocativeprativedita prativeditau prativeditāḥ
Accusativeprativeditam prativeditau prativeditān
Instrumentalprativeditena prativeditābhyām prativeditaiḥ prativeditebhiḥ
Dativeprativeditāya prativeditābhyām prativeditebhyaḥ
Ablativeprativeditāt prativeditābhyām prativeditebhyaḥ
Genitiveprativeditasya prativeditayoḥ prativeditānām
Locativeprativedite prativeditayoḥ prativediteṣu

Compound prativedita -

Adverb -prativeditam -prativeditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria