सुबन्तावली ?प्रतिवर्णिक

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिवर्णिकः प्रतिवर्णिकौ प्रतिवर्णिकाः
सम्बोधनम्प्रतिवर्णिक प्रतिवर्णिकौ प्रतिवर्णिकाः
द्वितीयाप्रतिवर्णिकम् प्रतिवर्णिकौ प्रतिवर्णिकान्
तृतीयाप्रतिवर्णिकेन प्रतिवर्णिकाभ्याम् प्रतिवर्णिकैः प्रतिवर्णिकेभिः
चतुर्थीप्रतिवर्णिकाय प्रतिवर्णिकाभ्याम् प्रतिवर्णिकेभ्यः
पञ्चमीप्रतिवर्णिकात् प्रतिवर्णिकाभ्याम् प्रतिवर्णिकेभ्यः
षष्ठीप्रतिवर्णिकस्य प्रतिवर्णिकयोः प्रतिवर्णिकानाम्
सप्तमीप्रतिवर्णिके प्रतिवर्णिकयोः प्रतिवर्णिकेषु

समास प्रतिवर्णिक

अव्यय ॰प्रतिवर्णिकम् ॰प्रतिवर्णिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria