Declension table of ?prativaditavyā

Deva

FeminineSingularDualPlural
Nominativeprativaditavyā prativaditavye prativaditavyāḥ
Vocativeprativaditavye prativaditavye prativaditavyāḥ
Accusativeprativaditavyām prativaditavye prativaditavyāḥ
Instrumentalprativaditavyayā prativaditavyābhyām prativaditavyābhiḥ
Dativeprativaditavyāyai prativaditavyābhyām prativaditavyābhyaḥ
Ablativeprativaditavyāyāḥ prativaditavyābhyām prativaditavyābhyaḥ
Genitiveprativaditavyāyāḥ prativaditavyayoḥ prativaditavyānām
Locativeprativaditavyāyām prativaditavyayoḥ prativaditavyāsu

Adverb -prativaditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria