सुबन्तावली ?प्रतितन्त्रसिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमाप्रतितन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तौ प्रतितन्त्रसिद्धान्ताः
सम्बोधनम्प्रतितन्त्रसिद्धान्त प्रतितन्त्रसिद्धान्तौ प्रतितन्त्रसिद्धान्ताः
द्वितीयाप्रतितन्त्रसिद्धान्तम् प्रतितन्त्रसिद्धान्तौ प्रतितन्त्रसिद्धान्तान्
तृतीयाप्रतितन्त्रसिद्धान्तेन प्रतितन्त्रसिद्धान्ताभ्याम् प्रतितन्त्रसिद्धान्तैः प्रतितन्त्रसिद्धान्तेभिः
चतुर्थीप्रतितन्त्रसिद्धान्ताय प्रतितन्त्रसिद्धान्ताभ्याम् प्रतितन्त्रसिद्धान्तेभ्यः
पञ्चमीप्रतितन्त्रसिद्धान्तात् प्रतितन्त्रसिद्धान्ताभ्याम् प्रतितन्त्रसिद्धान्तेभ्यः
षष्ठीप्रतितन्त्रसिद्धान्तस्य प्रतितन्त्रसिद्धान्तयोः प्रतितन्त्रसिद्धान्तानाम्
सप्तमीप्रतितन्त्रसिद्धान्ते प्रतितन्त्रसिद्धान्तयोः प्रतितन्त्रसिद्धान्तेषु

समास प्रतितन्त्रसिद्धान्त

अव्यय ॰प्रतितन्त्रसिद्धान्तम् ॰प्रतितन्त्रसिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria