Declension table of ?pratisnāta

Deva

NeuterSingularDualPlural
Nominativepratisnātam pratisnāte pratisnātāni
Vocativepratisnāta pratisnāte pratisnātāni
Accusativepratisnātam pratisnāte pratisnātāni
Instrumentalpratisnātena pratisnātābhyām pratisnātaiḥ
Dativepratisnātāya pratisnātābhyām pratisnātebhyaḥ
Ablativepratisnātāt pratisnātābhyām pratisnātebhyaḥ
Genitivepratisnātasya pratisnātayoḥ pratisnātānām
Locativepratisnāte pratisnātayoḥ pratisnāteṣu

Compound pratisnāta -

Adverb -pratisnātam -pratisnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria