सुबन्तावली ?प्रतिस्कन्ध

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिस्कन्धः प्रतिस्कन्धौ प्रतिस्कन्धाः
सम्बोधनम्प्रतिस्कन्ध प्रतिस्कन्धौ प्रतिस्कन्धाः
द्वितीयाप्रतिस्कन्धम् प्रतिस्कन्धौ प्रतिस्कन्धान्
तृतीयाप्रतिस्कन्धेन प्रतिस्कन्धाभ्याम् प्रतिस्कन्धैः प्रतिस्कन्धेभिः
चतुर्थीप्रतिस्कन्धाय प्रतिस्कन्धाभ्याम् प्रतिस्कन्धेभ्यः
पञ्चमीप्रतिस्कन्धात् प्रतिस्कन्धाभ्याम् प्रतिस्कन्धेभ्यः
षष्ठीप्रतिस्कन्धस्य प्रतिस्कन्धयोः प्रतिस्कन्धानाम्
सप्तमीप्रतिस्कन्धे प्रतिस्कन्धयोः प्रतिस्कन्धेषु

समास प्रतिस्कन्ध

अव्यय ॰प्रतिस्कन्धम् ॰प्रतिस्कन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria