Declension table of ?pratisatkṛta

Deva

NeuterSingularDualPlural
Nominativepratisatkṛtam pratisatkṛte pratisatkṛtāni
Vocativepratisatkṛta pratisatkṛte pratisatkṛtāni
Accusativepratisatkṛtam pratisatkṛte pratisatkṛtāni
Instrumentalpratisatkṛtena pratisatkṛtābhyām pratisatkṛtaiḥ
Dativepratisatkṛtāya pratisatkṛtābhyām pratisatkṛtebhyaḥ
Ablativepratisatkṛtāt pratisatkṛtābhyām pratisatkṛtebhyaḥ
Genitivepratisatkṛtasya pratisatkṛtayoḥ pratisatkṛtānām
Locativepratisatkṛte pratisatkṛtayoḥ pratisatkṛteṣu

Compound pratisatkṛta -

Adverb -pratisatkṛtam -pratisatkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria