सुबन्तावली ?प्रतिसरणता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिसरणता प्रतिसरणते प्रतिसरणताः
सम्बोधनम्प्रतिसरणते प्रतिसरणते प्रतिसरणताः
द्वितीयाप्रतिसरणताम् प्रतिसरणते प्रतिसरणताः
तृतीयाप्रतिसरणतया प्रतिसरणताभ्याम् प्रतिसरणताभिः
चतुर्थीप्रतिसरणतायै प्रतिसरणताभ्याम् प्रतिसरणताभ्यः
पञ्चमीप्रतिसरणतायाः प्रतिसरणताभ्याम् प्रतिसरणताभ्यः
षष्ठीप्रतिसरणतायाः प्रतिसरणतयोः प्रतिसरणतानाम्
सप्तमीप्रतिसरणतायाम् प्रतिसरणतयोः प्रतिसरणतासु

अव्यय ॰प्रतिसरणतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria