सुबन्तावली ?प्रतिसम्बुद्ध

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिसम्बुद्धः प्रतिसम्बुद्धौ प्रतिसम्बुद्धाः
सम्बोधनम्प्रतिसम्बुद्ध प्रतिसम्बुद्धौ प्रतिसम्बुद्धाः
द्वितीयाप्रतिसम्बुद्धम् प्रतिसम्बुद्धौ प्रतिसम्बुद्धान्
तृतीयाप्रतिसम्बुद्धेन प्रतिसम्बुद्धाभ्याम् प्रतिसम्बुद्धैः प्रतिसम्बुद्धेभिः
चतुर्थीप्रतिसम्बुद्धाय प्रतिसम्बुद्धाभ्याम् प्रतिसम्बुद्धेभ्यः
पञ्चमीप्रतिसम्बुद्धात् प्रतिसम्बुद्धाभ्याम् प्रतिसम्बुद्धेभ्यः
षष्ठीप्रतिसम्बुद्धस्य प्रतिसम्बुद्धयोः प्रतिसम्बुद्धानाम्
सप्तमीप्रतिसम्बुद्धे प्रतिसम्बुद्धयोः प्रतिसम्बुद्धेषु

समास प्रतिसम्बुद्ध

अव्यय ॰प्रतिसम्बुद्धम् ॰प्रतिसम्बुद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria