Declension table of ?pratisamāśritā

Deva

FeminineSingularDualPlural
Nominativepratisamāśritā pratisamāśrite pratisamāśritāḥ
Vocativepratisamāśrite pratisamāśrite pratisamāśritāḥ
Accusativepratisamāśritām pratisamāśrite pratisamāśritāḥ
Instrumentalpratisamāśritayā pratisamāśritābhyām pratisamāśritābhiḥ
Dativepratisamāśritāyai pratisamāśritābhyām pratisamāśritābhyaḥ
Ablativepratisamāśritāyāḥ pratisamāśritābhyām pratisamāśritābhyaḥ
Genitivepratisamāśritāyāḥ pratisamāśritayoḥ pratisamāśritānām
Locativepratisamāśritāyām pratisamāśritayoḥ pratisamāśritāsu

Adverb -pratisamāśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria