Declension table of ?pratisamāsita

Deva

MasculineSingularDualPlural
Nominativepratisamāsitaḥ pratisamāsitau pratisamāsitāḥ
Vocativepratisamāsita pratisamāsitau pratisamāsitāḥ
Accusativepratisamāsitam pratisamāsitau pratisamāsitān
Instrumentalpratisamāsitena pratisamāsitābhyām pratisamāsitaiḥ pratisamāsitebhiḥ
Dativepratisamāsitāya pratisamāsitābhyām pratisamāsitebhyaḥ
Ablativepratisamāsitāt pratisamāsitābhyām pratisamāsitebhyaḥ
Genitivepratisamāsitasya pratisamāsitayoḥ pratisamāsitānām
Locativepratisamāsite pratisamāsitayoḥ pratisamāsiteṣu

Compound pratisamāsita -

Adverb -pratisamāsitam -pratisamāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria