Declension table of ?pratisamāpana

Deva

NeuterSingularDualPlural
Nominativepratisamāpanam pratisamāpane pratisamāpanāni
Vocativepratisamāpana pratisamāpane pratisamāpanāni
Accusativepratisamāpanam pratisamāpane pratisamāpanāni
Instrumentalpratisamāpanena pratisamāpanābhyām pratisamāpanaiḥ
Dativepratisamāpanāya pratisamāpanābhyām pratisamāpanebhyaḥ
Ablativepratisamāpanāt pratisamāpanābhyām pratisamāpanebhyaḥ
Genitivepratisamāpanasya pratisamāpanayoḥ pratisamāpanānām
Locativepratisamāpane pratisamāpanayoḥ pratisamāpaneṣu

Compound pratisamāpana -

Adverb -pratisamāpanam -pratisamāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria