Declension table of ?pratisamādiṣṭā

Deva

FeminineSingularDualPlural
Nominativepratisamādiṣṭā pratisamādiṣṭe pratisamādiṣṭāḥ
Vocativepratisamādiṣṭe pratisamādiṣṭe pratisamādiṣṭāḥ
Accusativepratisamādiṣṭām pratisamādiṣṭe pratisamādiṣṭāḥ
Instrumentalpratisamādiṣṭayā pratisamādiṣṭābhyām pratisamādiṣṭābhiḥ
Dativepratisamādiṣṭāyai pratisamādiṣṭābhyām pratisamādiṣṭābhyaḥ
Ablativepratisamādiṣṭāyāḥ pratisamādiṣṭābhyām pratisamādiṣṭābhyaḥ
Genitivepratisamādiṣṭāyāḥ pratisamādiṣṭayoḥ pratisamādiṣṭānām
Locativepratisamādiṣṭāyām pratisamādiṣṭayoḥ pratisamādiṣṭāsu

Adverb -pratisamādiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria