Declension table of ?pratisamādhāna

Deva

NeuterSingularDualPlural
Nominativepratisamādhānam pratisamādhāne pratisamādhānāni
Vocativepratisamādhāna pratisamādhāne pratisamādhānāni
Accusativepratisamādhānam pratisamādhāne pratisamādhānāni
Instrumentalpratisamādhānena pratisamādhānābhyām pratisamādhānaiḥ
Dativepratisamādhānāya pratisamādhānābhyām pratisamādhānebhyaḥ
Ablativepratisamādhānāt pratisamādhānābhyām pratisamādhānebhyaḥ
Genitivepratisamādhānasya pratisamādhānayoḥ pratisamādhānānām
Locativepratisamādhāne pratisamādhānayoḥ pratisamādhāneṣu

Compound pratisamādhāna -

Adverb -pratisamādhānam -pratisamādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria