Declension table of ?pratisāraṇīya

Deva

MasculineSingularDualPlural
Nominativepratisāraṇīyaḥ pratisāraṇīyau pratisāraṇīyāḥ
Vocativepratisāraṇīya pratisāraṇīyau pratisāraṇīyāḥ
Accusativepratisāraṇīyam pratisāraṇīyau pratisāraṇīyān
Instrumentalpratisāraṇīyena pratisāraṇīyābhyām pratisāraṇīyaiḥ pratisāraṇīyebhiḥ
Dativepratisāraṇīyāya pratisāraṇīyābhyām pratisāraṇīyebhyaḥ
Ablativepratisāraṇīyāt pratisāraṇīyābhyām pratisāraṇīyebhyaḥ
Genitivepratisāraṇīyasya pratisāraṇīyayoḥ pratisāraṇīyānām
Locativepratisāraṇīye pratisāraṇīyayoḥ pratisāraṇīyeṣu

Compound pratisāraṇīya -

Adverb -pratisāraṇīyam -pratisāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria