सुबन्तावली ?प्रतिसंयुक्त

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिसंयुक्तः प्रतिसंयुक्तौ प्रतिसंयुक्ताः
सम्बोधनम्प्रतिसंयुक्त प्रतिसंयुक्तौ प्रतिसंयुक्ताः
द्वितीयाप्रतिसंयुक्तम् प्रतिसंयुक्तौ प्रतिसंयुक्तान्
तृतीयाप्रतिसंयुक्तेन प्रतिसंयुक्ताभ्याम् प्रतिसंयुक्तैः प्रतिसंयुक्तेभिः
चतुर्थीप्रतिसंयुक्ताय प्रतिसंयुक्ताभ्याम् प्रतिसंयुक्तेभ्यः
पञ्चमीप्रतिसंयुक्तात् प्रतिसंयुक्ताभ्याम् प्रतिसंयुक्तेभ्यः
षष्ठीप्रतिसंयुक्तस्य प्रतिसंयुक्तयोः प्रतिसंयुक्तानाम्
सप्तमीप्रतिसंयुक्ते प्रतिसंयुक्तयोः प्रतिसंयुक्तेषु

समास प्रतिसंयुक्त

अव्यय ॰प्रतिसंयुक्तम् ॰प्रतिसंयुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria