सुबन्तावली ?प्रतिसंयोद्धृ

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिसंयोद्धा प्रतिसंयोद्धारौ प्रतिसंयोद्धारः
सम्बोधनम्प्रतिसंयोद्धः प्रतिसंयोद्धारौ प्रतिसंयोद्धारः
द्वितीयाप्रतिसंयोद्धारम् प्रतिसंयोद्धारौ प्रतिसंयोद्धॄन्
तृतीयाप्रतिसंयोद्ध्रा प्रतिसंयोद्धृभ्याम् प्रतिसंयोद्धृभिः
चतुर्थीप्रतिसंयोद्ध्रे प्रतिसंयोद्धृभ्याम् प्रतिसंयोद्धृभ्यः
पञ्चमीप्रतिसंयोद्धुः प्रतिसंयोद्धृभ्याम् प्रतिसंयोद्धृभ्यः
षष्ठीप्रतिसंयोद्धुः प्रतिसंयोद्ध्रोः प्रतिसंयोद्धॄणाम्
सप्तमीप्रतिसंयोद्धरि प्रतिसंयोद्ध्रोः प्रतिसंयोद्धृषु

समास प्रतिसंयोद्धृ

अव्यय ॰प्रतिसंयोद्धृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria