Declension table of ?pratisaṃyattā

Deva

FeminineSingularDualPlural
Nominativepratisaṃyattā pratisaṃyatte pratisaṃyattāḥ
Vocativepratisaṃyatte pratisaṃyatte pratisaṃyattāḥ
Accusativepratisaṃyattām pratisaṃyatte pratisaṃyattāḥ
Instrumentalpratisaṃyattayā pratisaṃyattābhyām pratisaṃyattābhiḥ
Dativepratisaṃyattāyai pratisaṃyattābhyām pratisaṃyattābhyaḥ
Ablativepratisaṃyattāyāḥ pratisaṃyattābhyām pratisaṃyattābhyaḥ
Genitivepratisaṃyattāyāḥ pratisaṃyattayoḥ pratisaṃyattānām
Locativepratisaṃyattāyām pratisaṃyattayoḥ pratisaṃyattāsu

Adverb -pratisaṃyattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria