Declension table of ?pratisaṃvedinī

Deva

FeminineSingularDualPlural
Nominativepratisaṃvedinī pratisaṃvedinyau pratisaṃvedinyaḥ
Vocativepratisaṃvedini pratisaṃvedinyau pratisaṃvedinyaḥ
Accusativepratisaṃvedinīm pratisaṃvedinyau pratisaṃvedinīḥ
Instrumentalpratisaṃvedinyā pratisaṃvedinībhyām pratisaṃvedinībhiḥ
Dativepratisaṃvedinyai pratisaṃvedinībhyām pratisaṃvedinībhyaḥ
Ablativepratisaṃvedinyāḥ pratisaṃvedinībhyām pratisaṃvedinībhyaḥ
Genitivepratisaṃvedinyāḥ pratisaṃvedinyoḥ pratisaṃvedinīnām
Locativepratisaṃvedinyām pratisaṃvedinyoḥ pratisaṃvedinīṣu

Compound pratisaṃvedini - pratisaṃvedinī -

Adverb -pratisaṃvedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria