Declension table of ?pratisaṃvādin

Deva

MasculineSingularDualPlural
Nominativepratisaṃvādī pratisaṃvādinau pratisaṃvādinaḥ
Vocativepratisaṃvādin pratisaṃvādinau pratisaṃvādinaḥ
Accusativepratisaṃvādinam pratisaṃvādinau pratisaṃvādinaḥ
Instrumentalpratisaṃvādinā pratisaṃvādibhyām pratisaṃvādibhiḥ
Dativepratisaṃvādine pratisaṃvādibhyām pratisaṃvādibhyaḥ
Ablativepratisaṃvādinaḥ pratisaṃvādibhyām pratisaṃvādibhyaḥ
Genitivepratisaṃvādinaḥ pratisaṃvādinoḥ pratisaṃvādinām
Locativepratisaṃvādini pratisaṃvādinoḥ pratisaṃvādiṣu

Compound pratisaṃvādi -

Adverb -pratisaṃvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria