Declension table of ?pratisaṃsthāna

Deva

NeuterSingularDualPlural
Nominativepratisaṃsthānam pratisaṃsthāne pratisaṃsthānāni
Vocativepratisaṃsthāna pratisaṃsthāne pratisaṃsthānāni
Accusativepratisaṃsthānam pratisaṃsthāne pratisaṃsthānāni
Instrumentalpratisaṃsthānena pratisaṃsthānābhyām pratisaṃsthānaiḥ
Dativepratisaṃsthānāya pratisaṃsthānābhyām pratisaṃsthānebhyaḥ
Ablativepratisaṃsthānāt pratisaṃsthānābhyām pratisaṃsthānebhyaḥ
Genitivepratisaṃsthānasya pratisaṃsthānayoḥ pratisaṃsthānānām
Locativepratisaṃsthāne pratisaṃsthānayoḥ pratisaṃsthāneṣu

Compound pratisaṃsthāna -

Adverb -pratisaṃsthānam -pratisaṃsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria