Declension table of ?pratisaṃsaṃskṛta

Deva

NeuterSingularDualPlural
Nominativepratisaṃsaṃskṛtam pratisaṃsaṃskṛte pratisaṃsaṃskṛtāni
Vocativepratisaṃsaṃskṛta pratisaṃsaṃskṛte pratisaṃsaṃskṛtāni
Accusativepratisaṃsaṃskṛtam pratisaṃsaṃskṛte pratisaṃsaṃskṛtāni
Instrumentalpratisaṃsaṃskṛtena pratisaṃsaṃskṛtābhyām pratisaṃsaṃskṛtaiḥ
Dativepratisaṃsaṃskṛtāya pratisaṃsaṃskṛtābhyām pratisaṃsaṃskṛtebhyaḥ
Ablativepratisaṃsaṃskṛtāt pratisaṃsaṃskṛtābhyām pratisaṃsaṃskṛtebhyaḥ
Genitivepratisaṃsaṃskṛtasya pratisaṃsaṃskṛtayoḥ pratisaṃsaṃskṛtānām
Locativepratisaṃsaṃskṛte pratisaṃsaṃskṛtayoḥ pratisaṃsaṃskṛteṣu

Compound pratisaṃsaṃskṛta -

Adverb -pratisaṃsaṃskṛtam -pratisaṃsaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria