सुबन्तावली ?प्रतिसंरब्ध

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिसंरब्धः प्रतिसंरब्धौ प्रतिसंरब्धाः
सम्बोधनम्प्रतिसंरब्ध प्रतिसंरब्धौ प्रतिसंरब्धाः
द्वितीयाप्रतिसंरब्धम् प्रतिसंरब्धौ प्रतिसंरब्धान्
तृतीयाप्रतिसंरब्धेन प्रतिसंरब्धाभ्याम् प्रतिसंरब्धैः प्रतिसंरब्धेभिः
चतुर्थीप्रतिसंरब्धाय प्रतिसंरब्धाभ्याम् प्रतिसंरब्धेभ्यः
पञ्चमीप्रतिसंरब्धात् प्रतिसंरब्धाभ्याम् प्रतिसंरब्धेभ्यः
षष्ठीप्रतिसंरब्धस्य प्रतिसंरब्धयोः प्रतिसंरब्धानाम्
सप्तमीप्रतिसंरब्धे प्रतिसंरब्धयोः प्रतिसंरब्धेषु

समास प्रतिसंरब्ध

अव्यय ॰प्रतिसंरब्धम् ॰प्रतिसंरब्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria