Declension table of ?pratisaṅkucita

Deva

NeuterSingularDualPlural
Nominativepratisaṅkucitam pratisaṅkucite pratisaṅkucitāni
Vocativepratisaṅkucita pratisaṅkucite pratisaṅkucitāni
Accusativepratisaṅkucitam pratisaṅkucite pratisaṅkucitāni
Instrumentalpratisaṅkucitena pratisaṅkucitābhyām pratisaṅkucitaiḥ
Dativepratisaṅkucitāya pratisaṅkucitābhyām pratisaṅkucitebhyaḥ
Ablativepratisaṅkucitāt pratisaṅkucitābhyām pratisaṅkucitebhyaḥ
Genitivepratisaṅkucitasya pratisaṅkucitayoḥ pratisaṅkucitānām
Locativepratisaṅkucite pratisaṅkucitayoḥ pratisaṅkuciteṣu

Compound pratisaṅkucita -

Adverb -pratisaṅkucitam -pratisaṅkucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria