सुबन्तावली ?प्रतिसङ्क्रुद्धा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिसङ्क्रुद्धा प्रतिसङ्क्रुद्धे प्रतिसङ्क्रुद्धाः
सम्बोधनम्प्रतिसङ्क्रुद्धे प्रतिसङ्क्रुद्धे प्रतिसङ्क्रुद्धाः
द्वितीयाप्रतिसङ्क्रुद्धाम् प्रतिसङ्क्रुद्धे प्रतिसङ्क्रुद्धाः
तृतीयाप्रतिसङ्क्रुद्धया प्रतिसङ्क्रुद्धाभ्याम् प्रतिसङ्क्रुद्धाभिः
चतुर्थीप्रतिसङ्क्रुद्धायै प्रतिसङ्क्रुद्धाभ्याम् प्रतिसङ्क्रुद्धाभ्यः
पञ्चमीप्रतिसङ्क्रुद्धायाः प्रतिसङ्क्रुद्धाभ्याम् प्रतिसङ्क्रुद्धाभ्यः
षष्ठीप्रतिसङ्क्रुद्धायाः प्रतिसङ्क्रुद्धयोः प्रतिसङ्क्रुद्धानाम्
सप्तमीप्रतिसङ्क्रुद्धायाम् प्रतिसङ्क्रुद्धयोः प्रतिसङ्क्रुद्धासु

अव्यय ॰प्रतिसङ्क्रुद्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria