सुबन्तावली ?प्रतिसङ्क्रुद्ध

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिसङ्क्रुद्धः प्रतिसङ्क्रुद्धौ प्रतिसङ्क्रुद्धाः
सम्बोधनम्प्रतिसङ्क्रुद्ध प्रतिसङ्क्रुद्धौ प्रतिसङ्क्रुद्धाः
द्वितीयाप्रतिसङ्क्रुद्धम् प्रतिसङ्क्रुद्धौ प्रतिसङ्क्रुद्धान्
तृतीयाप्रतिसङ्क्रुद्धेन प्रतिसङ्क्रुद्धाभ्याम् प्रतिसङ्क्रुद्धैः प्रतिसङ्क्रुद्धेभिः
चतुर्थीप्रतिसङ्क्रुद्धाय प्रतिसङ्क्रुद्धाभ्याम् प्रतिसङ्क्रुद्धेभ्यः
पञ्चमीप्रतिसङ्क्रुद्धात् प्रतिसङ्क्रुद्धाभ्याम् प्रतिसङ्क्रुद्धेभ्यः
षष्ठीप्रतिसङ्क्रुद्धस्य प्रतिसङ्क्रुद्धयोः प्रतिसङ्क्रुद्धानाम्
सप्तमीप्रतिसङ्क्रुद्धे प्रतिसङ्क्रुद्धयोः प्रतिसङ्क्रुद्धेषु

समास प्रतिसङ्क्रुद्ध

अव्यय ॰प्रतिसङ्क्रुद्धम् ॰प्रतिसङ्क्रुद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria