Declension table of ?pratisaṅkhyā

Deva

FeminineSingularDualPlural
Nominativepratisaṅkhyā pratisaṅkhye pratisaṅkhyāḥ
Vocativepratisaṅkhye pratisaṅkhye pratisaṅkhyāḥ
Accusativepratisaṅkhyām pratisaṅkhye pratisaṅkhyāḥ
Instrumentalpratisaṅkhyayā pratisaṅkhyābhyām pratisaṅkhyābhiḥ
Dativepratisaṅkhyāyai pratisaṅkhyābhyām pratisaṅkhyābhyaḥ
Ablativepratisaṅkhyāyāḥ pratisaṅkhyābhyām pratisaṅkhyābhyaḥ
Genitivepratisaṅkhyāyāḥ pratisaṅkhyayoḥ pratisaṅkhyānām
Locativepratisaṅkhyāyām pratisaṅkhyayoḥ pratisaṅkhyāsu

Adverb -pratisaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria